Original

धन्यैः शशाङ्ककरचन्दनशीतलेषु रम्येषु हर्म्यविपुलेषु शिलातलेषु निःशब्दसौम्यवनमारुतवीज्यमानैः चंक्रम्यते परहिताय विचिन्त्यते च ॥

Segmented

धन्यैः शशाङ्क-कर-चन्दन-शीतलेषु रम्येषु हर्म्य-विपुलेषु शिला-तलेषु निःशब्द-सौम्य-वन-मारुत-वीजय् संक्रम्यते पर-हिताय विचिन्त्यते च

Analysis

Word Lemma Parse
धन्यैः धन्य pos=a,g=m,c=3,n=p
शशाङ्क शशाङ्क pos=n,comp=y
कर कर pos=n,comp=y
चन्दन चन्दन pos=n,comp=y
शीतलेषु शीतल pos=a,g=m,c=7,n=p
रम्येषु रम्य pos=a,g=m,c=7,n=p
हर्म्य हर्म्य pos=n,comp=y
विपुलेषु विपुल pos=a,g=n,c=7,n=p
शिला शिला pos=n,comp=y
तलेषु तल pos=n,g=m,c=7,n=p
निःशब्द निःशब्द pos=a,comp=y
सौम्य सौम्य pos=a,comp=y
वन वन pos=n,comp=y
मारुत मारुत pos=n,comp=y
वीजय् वीजय् pos=va,g=m,c=3,n=p,f=part
संक्रम्यते संक्रम् pos=v,p=3,n=s,l=lat
पर पर pos=n,comp=y
हिताय हित pos=n,g=n,c=4,n=s
विचिन्त्यते विचिन्तय् pos=v,p=3,n=s,l=lat
pos=i