Original

न शस्त्रं न विषं नाग्निर् न प्रपातो न वैरिणः कामानामुपमां यान्ति नरकादिव्यथास्मृतेः ॥

Segmented

न शस्त्रम् न विषम् न अग्निः न प्रपातो न वैरिणः कामानाम् उपमाम् यान्ति नरक-आदि-व्यथा-स्मृत्याः

Analysis

Word Lemma Parse
pos=i
शस्त्रम् शस्त्र pos=n,g=n,c=1,n=s
pos=i
विषम् विष pos=n,g=n,c=1,n=s
pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
pos=i
प्रपातो प्रपात pos=n,g=m,c=1,n=s
pos=i
वैरिणः वैरिन् pos=n,g=m,c=1,n=p
कामानाम् काम pos=n,g=m,c=6,n=p
उपमाम् उपमा pos=n,g=f,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
नरक नरक pos=n,comp=y
आदि आदि pos=n,comp=y
व्यथा व्यथा pos=n,comp=y
स्मृत्याः स्मृति pos=n,g=f,c=5,n=s