Original

ततः कोटिशतेनापि श्रमभागेन बुद्धता चर्यादुःखान्महद्दुःखं सा च बोधिर्न कामिनाम् ॥

Segmented

ततः कोटि-शतेन अपि श्रम-भागेन बुद्धता चर्या-दुःखात् महद् दुःखम् सा च बोधिः न कामिनाम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कोटि कोटि pos=n,comp=y
शतेन शत pos=n,g=n,c=3,n=s
अपि अपि pos=i
श्रम श्रम pos=n,comp=y
भागेन भाग pos=n,g=m,c=3,n=s
बुद्धता बुद्धता pos=n,g=f,c=1,n=s
चर्या चर्या pos=n,comp=y
दुःखात् दुःख pos=n,g=n,c=5,n=s
महद् महत् pos=a,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
pos=i
बोधिः बोधि pos=n,g=f,c=1,n=s
pos=i
कामिनाम् कामिन् pos=a,g=m,c=6,n=p