Original

अवश्यं गन्तुरल्पस्य नरकादिप्रपातिनः कायस्यार्थे कृतो यो ऽयं सर्वकालं परिश्रमः ॥

Segmented

अवश्यम् गन्तृ अल्पस्य नरक-आदि-प्रपातिनः कायस्य अर्थे कृतो यो ऽयम् सर्वकालम् परिश्रमः

Analysis

Word Lemma Parse
अवश्यम् अवश्यम् pos=i
गन्तृ गन्तृ pos=a,g=m,c=6,n=s
अल्पस्य अल्प pos=a,g=m,c=6,n=s
नरक नरक pos=n,comp=y
आदि आदि pos=n,comp=y
प्रपातिनः प्रपातिन् pos=n,g=m,c=6,n=s
कायस्य काय pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
सर्वकालम् सर्वकालम् pos=i
परिश्रमः परिश्रम pos=n,g=m,c=1,n=s