Original

तस्यास्वादलवस्यार्थे यः पशोरप्यदुर्लभः हता दैवहतेनेयं क्षणसंपत्सुदुर्लभा ॥

Segmented

तस्य आस्वाद-लवस्य अर्थे यः पशोः अपि अदुर्लभः हता दैव-हतेन इयम् क्षण-सम्पद् सु दुर्लभा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
आस्वाद आस्वाद pos=n,comp=y
लवस्य लव pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
पशोः पशु pos=n,g=m,c=6,n=s
अपि अपि pos=i
अदुर्लभः अदुर्लभ pos=a,g=m,c=1,n=s
हता हन् pos=va,g=f,c=1,n=s,f=part
दैव दैव pos=n,comp=y
हतेन हन् pos=va,g=m,c=3,n=s,f=part
इयम् इदम् pos=n,g=f,c=1,n=s
क्षण क्षण pos=n,comp=y
सम्पद् सम्पद् pos=n,g=f,c=1,n=s
सु सु pos=i
दुर्लभा दुर्लभ pos=a,g=f,c=1,n=s