Original

एवमादीनवो भूयान् अल्पास्वादस्तु कामिनाम् शकटं वहतो यद्वत् पशोर्घासलवग्रहः ॥

Segmented

एवम् आदीनवः भूयान् अल्प-आस्वादः तु कामिनाम् शकटम् वहतो यद्वत् पशोः घास-लव-ग्रहः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
आदीनवः आदीनव pos=n,g=m,c=1,n=s
भूयान् भूयस् pos=a,g=m,c=1,n=s
अल्प अल्प pos=a,comp=y
आस्वादः आस्वाद pos=n,g=m,c=1,n=s
तु तु pos=i
कामिनाम् कामिन् pos=n,g=m,c=6,n=p
शकटम् शकट pos=n,g=n,c=2,n=s
वहतो वह् pos=va,g=m,c=6,n=s,f=part
यद्वत् यद्वत् pos=i
पशोः पशु pos=n,g=m,c=6,n=s
घास घास pos=n,comp=y
लव लव pos=n,comp=y
ग्रहः ग्रह pos=n,g=m,c=1,n=s