Original

तच्चिन्तया मुधा याति ह्रस्वमायुर्मुहुर्मुहुः अशाश्वतेन मित्रेन धर्मो भ्रश्यति शाश्वतः ॥

Segmented

मुधा याति ह्रस्वम् आयुः मुहुः मुहुः अशाश्वतेन मित्रेन धर्मो भ्रश्यति शाश्वतः

Analysis

Word Lemma Parse
मुधा मुधा pos=i
याति या pos=v,p=3,n=s,l=lat
ह्रस्वम् ह्रस्व pos=a,g=n,c=2,n=s
आयुः आयुस् pos=n,g=n,c=2,n=s
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
अशाश्वतेन अशाश्वत pos=a,g=m,c=3,n=s
मित्रेन मित्र pos=n,g=m,c=3,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
भ्रश्यति भ्रंश् pos=v,p=3,n=s,l=lat
शाश्वतः शाश्वत pos=a,g=m,c=1,n=s