Original

अर्जनरक्षणनाशविषादैर् अर्थमनर्थमनन्तमवैहि व्यग्रतया धनसक्तमतीनां नावसरो भवदुःखविमुक्तेः ॥

Segmented

अर्जन-रक्षण-नाश-विषादैः अर्थम् अनर्थम् अनन्तम् अवैहि व्यग्रतया धन-सक्त-मति न अवसरः भव-दुःख-विमुक्त्याः

Analysis

Word Lemma Parse
अर्जन अर्जन pos=n,comp=y
रक्षण रक्षण pos=n,comp=y
नाश नाश pos=n,comp=y
विषादैः विषाद pos=n,g=m,c=3,n=p
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अनर्थम् अनर्थ pos=a,g=m,c=2,n=s
अनन्तम् अनन्त pos=a,g=m,c=2,n=s
अवैहि अवे pos=v,p=2,n=s,l=lot
व्यग्रतया व्यग्रता pos=n,g=f,c=3,n=s
धन धन pos=n,comp=y
सक्त सञ्ज् pos=va,comp=y,f=part
मति मति pos=n,g=m,c=6,n=p
pos=i
अवसरः अवसर pos=n,g=m,c=1,n=s
भव भव pos=n,comp=y
दुःख दुःख pos=n,comp=y
विमुक्त्याः विमुक्ति pos=n,g=f,c=6,n=s