Original

छिद्यन्ते कामिनः केचिद् अन्ये शूलसमर्पिताः दृश्यन्ते दह्यमानाश्च हन्यमानाश्च शक्तिभिः ॥

Segmented

छिद्यन्ते कामिनः केचिद् अन्ये शूल-समर्पिताः दृश्यन्ते दह्यमानाः च हन्यमानाः च शक्तिभिः

Analysis

Word Lemma Parse
छिद्यन्ते छिद् pos=v,p=3,n=p,l=lat
कामिनः कामिन् pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
शूल शूल pos=n,comp=y
समर्पिताः समर्पय् pos=va,g=m,c=1,n=p,f=part
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
दह्यमानाः दह् pos=va,g=m,c=1,n=p,f=part
pos=i
हन्यमानाः हन् pos=va,g=m,c=1,n=p,f=part
pos=i
शक्तिभिः शक्ति pos=n,g=f,c=3,n=p