Original

यदर्थमिव विक्रीत आत्मा कामविमोहितैः तन्न प्राप्तं मुधैवायुर् नीतं तु परकर्मणा ॥

Segmented

यदर्थम् इव विक्रीत आत्मा काम-विमोहितैः तन् न प्राप्तम् मुधा एव आयुः नीतम् तु पर-कर्मणा

Analysis

Word Lemma Parse
यदर्थम् यदर्थ pos=a,g=n,c=2,n=s
इव इव pos=i
विक्रीत विक्री pos=va,g=m,c=1,n=s,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
विमोहितैः विमोहय् pos=va,g=m,c=3,n=p,f=part
तन् तद् pos=n,g=n,c=1,n=s
pos=i
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
मुधा मुधा pos=i
एव एव pos=i
आयुः आयुस् pos=n,g=n,c=1,n=s
नीतम् नी pos=va,g=n,c=1,n=s,f=part
तु तु pos=i
पर पर pos=n,comp=y
कर्मणा कर्मन् pos=n,g=n,c=3,n=s