Original

दण्डयात्राभिरपरे प्रवासक्लेशदुःखिताः वत्सरैरपि नेक्षन्ते पुत्रदारांस्तदर्थिनः ॥

Segmented

दण्डयात्राभिः अपरे प्रवास-क्लेश-दुःखिताः वत्सरैः अपि न ईक्षन्ते पुत्र-दारान् तद्-अर्थिनः

Analysis

Word Lemma Parse
दण्डयात्राभिः दण्डयात्रा pos=n,g=f,c=3,n=p
अपरे अपर pos=n,g=m,c=1,n=p
प्रवास प्रवास pos=n,comp=y
क्लेश क्लेश pos=n,comp=y
दुःखिताः दुःखित pos=a,g=m,c=1,n=p
वत्सरैः वत्सर pos=n,g=m,c=3,n=p
अपि अपि pos=i
pos=i
ईक्षन्ते ईक्ष् pos=v,p=3,n=p,l=lat
पुत्र पुत्र pos=n,comp=y
दारान् दार pos=n,g=m,c=2,n=p
तद् तद् pos=n,comp=y
अर्थिनः अर्थिन् pos=a,g=m,c=2,n=p