Original

केचिद्दिनान्तव्यापारैः परिश्रान्ताः कुकामिनः गृहमागत्य सायाह्ने शेरते स्म मृता इव ॥

Segmented

केचिद् दिन-अन्त-व्यापारैः परिश्रान्ताः कुकामिनः गृहम् आगत्य सायाह्ने शेरते स्म मृता इव

Analysis

Word Lemma Parse
केचिद् कश्चित् pos=n,g=m,c=1,n=p
दिन दिन pos=n,comp=y
अन्त अन्त pos=n,comp=y
व्यापारैः व्यापार pos=n,g=m,c=3,n=p
परिश्रान्ताः परिश्रम् pos=va,g=m,c=1,n=p,f=part
कुकामिनः कुकामिन् pos=a,g=m,c=1,n=p
गृहम् गृह pos=n,g=n,c=2,n=s
आगत्य आगम् pos=vi
सायाह्ने सायाह्न pos=n,g=m,c=7,n=s
शेरते शी pos=v,p=3,n=p,l=lat
स्म स्म pos=i
मृता मृ pos=va,g=m,c=1,n=p,f=part
इव इव pos=i