Original

शिशोर्नार्जनसामर्थ्यं केनासौ यौवने सुखी यात्यर्जनेन तारुण्यं वृद्धः कामैः करोति किम् ॥

Segmented

शिश्वः न अर्जन-सामर्थ्यम् केन असौ यौवने सुखी याति अर्जनेन तारुण्यम् वृद्धः कामैः करोति किम्

Analysis

Word Lemma Parse
शिश्वः शिशु pos=n,g=m,c=6,n=s
pos=i
अर्जन अर्जन pos=n,comp=y
सामर्थ्यम् सामर्थ्य pos=n,g=n,c=1,n=s
केन pos=n,g=n,c=3,n=s
असौ अदस् pos=n,g=m,c=1,n=s
यौवने यौवन pos=n,g=n,c=7,n=s
सुखी सुखिन् pos=a,g=m,c=1,n=s
याति या pos=v,p=3,n=s,l=lat
अर्जनेन अर्जन pos=n,g=n,c=3,n=s
तारुण्यम् तारुण्य pos=n,g=n,c=2,n=s
वृद्धः वृध् pos=va,g=m,c=1,n=s,f=part
कामैः काम pos=n,g=m,c=3,n=p
करोति कृ pos=v,p=3,n=s,l=lat
किम् pos=n,g=n,c=2,n=s