Original

कङ्कालान् कतिचिद्दृष्ट्वा श्मशाने किल ते घृणा ग्रामश्मशाने रमसे चलत्कङ्कालसंकुले ॥

Segmented

कङ्कालान् कतिचिद् दृष्ट्वा श्मशाने किल ते घृणा ग्राम-श्मशाने रमसे चलत्-कङ्काल-संकुले

Analysis

Word Lemma Parse
कङ्कालान् कङ्काल pos=n,g=m,c=2,n=p
कतिचिद् कतिचिद् pos=i
दृष्ट्वा दृश् pos=vi
श्मशाने श्मशान pos=n,g=n,c=7,n=s
किल किल pos=i
ते त्वद् pos=n,g=,c=4,n=s
घृणा घृणा pos=n,g=f,c=1,n=s
ग्राम ग्राम pos=n,comp=y
श्मशाने श्मशान pos=n,g=n,c=7,n=s
रमसे रम् pos=v,p=2,n=s,l=lat
चलत् चल् pos=va,comp=y,f=part
कङ्काल कङ्काल pos=n,comp=y
संकुले संकुल pos=n,g=n,c=7,n=s