Original

न पश्यति यथाभूतं संवेगादवहीयते दह्यते तेन शोकेन प्रियसंगमकाङ्क्षया ॥

Segmented

न पश्यति यथाभूतम् संवेगात् अवहीयते दह्यते तेन शोकेन प्रिय-संगम-काङ्क्षया

Analysis

Word Lemma Parse
pos=i
पश्यति दृश् pos=v,p=3,n=s,l=lat
यथाभूतम् यथाभूतम् pos=i
संवेगात् संवेग pos=n,g=m,c=5,n=s
अवहीयते अवहा pos=v,p=3,n=s,l=lat
दह्यते दह् pos=v,p=3,n=s,l=lat
तेन तद् pos=n,g=m,c=3,n=s
शोकेन शोक pos=n,g=m,c=3,n=s
प्रिय प्रिय pos=a,comp=y
संगम संगम pos=n,comp=y
काङ्क्षया काङ्क्षा pos=n,g=f,c=3,n=s