Original

स किं संस्क्रियते यत्नाद् आत्मघाताय शस्त्रवत् आत्मव्यामोहनोद्युक्तैर् उन्मत्तैराकुला मही ॥

Segmented

स किम् संस्क्रियते यत्नतः आत्मघाताय शस्त्र-वत् आत्म-व्यामोहन-उद्युक्तैः उन्मत्तैः आकुला मही

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
संस्क्रियते संस्कृ pos=v,p=3,n=s,l=lat
यत्नतः यत्न pos=n,g=m,c=5,n=s
आत्मघाताय आत्मघात pos=n,g=m,c=4,n=s
शस्त्र शस्त्र pos=n,comp=y
वत् वत् pos=i
आत्म आत्मन् pos=n,comp=y
व्यामोहन व्यामोहन pos=n,comp=y
उद्युक्तैः उद्युज् pos=va,g=m,c=3,n=p,f=part
उन्मत्तैः उन्मद् pos=va,g=m,c=3,n=p,f=part
आकुला आकुल pos=a,g=f,c=1,n=s
मही मही pos=n,g=f,c=1,n=s