Original

यदि केशनखैर्दीर्घैर् दन्तैः समलपाण्डुरैः मलपङ्कधरो नग्नः कायः प्रकृतिभीषणः ॥

Segmented

यदि केश-नखैः दीर्घैः दन्तैः समल-पाण्डुरैः मल-पङ्क-धरः नग्नः कायः प्रकृति-भीषणः

Analysis

Word Lemma Parse
यदि यदि pos=i
केश केश pos=n,comp=y
नखैः नख pos=n,g=n,c=3,n=p
दीर्घैः दीर्घ pos=a,g=n,c=3,n=p
दन्तैः दन्त pos=n,g=m,c=3,n=p
समल समल pos=a,comp=y
पाण्डुरैः पाण्डुर pos=a,g=m,c=3,n=p
मल मल pos=n,comp=y
पङ्क पङ्क pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
नग्नः नग्न pos=a,g=m,c=1,n=s
कायः काय pos=n,g=m,c=1,n=s
प्रकृति प्रकृति pos=n,comp=y
भीषणः भीषण pos=a,g=m,c=1,n=s