Original

कायस्यात्र किमायातं सुगन्धि यदि चन्दनम् अन्यदीयेन गन्धेन कस्मादन्यत्र रज्यते ॥

Segmented

कायस्य अत्र किम् आयातम् सुगन्धि यदि चन्दनम् अन्यदीयेन गन्धेन कस्मात् अन्यत्र रज्यते

Analysis

Word Lemma Parse
कायस्य काय pos=n,g=m,c=6,n=s
अत्र अत्र pos=i
किम् pos=n,g=n,c=1,n=s
आयातम् आया pos=va,g=n,c=1,n=s,f=part
सुगन्धि सुगन्धि pos=a,g=n,c=1,n=s
यदि यदि pos=i
चन्दनम् चन्दन pos=n,g=n,c=1,n=s
अन्यदीयेन अन्यदीय pos=a,g=m,c=3,n=s
गन्धेन गन्ध pos=n,g=m,c=3,n=s
कस्मात् pos=n,g=n,c=5,n=s
अन्यत्र अन्यत्र pos=i
रज्यते रञ्ज् pos=v,p=3,n=s,l=lat