Original

काये न्यस्तो ऽप्यसौ गन्धश् चन्दनादेव नान्यतः अन्यदीयेन गन्धेन कस्मादन्यत्र रज्यते ॥

Segmented

काये न्यस्तः अपि असौ गन्धः चन्दनात् एव न अन्यतस् अन्यदीयेन गन्धेन कस्मात् अन्यत्र रज्यते

Analysis

Word Lemma Parse
काये काय pos=n,g=m,c=7,n=s
न्यस्तः न्यस् pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
असौ अदस् pos=n,g=m,c=1,n=s
गन्धः गन्ध pos=n,g=m,c=1,n=s
चन्दनात् चन्दन pos=n,g=n,c=5,n=s
एव एव pos=i
pos=i
अन्यतस् अन्यतस् pos=i
अन्यदीयेन अन्यदीय pos=a,g=m,c=3,n=s
गन्धेन गन्ध pos=n,g=m,c=3,n=s
कस्मात् pos=n,g=n,c=5,n=s
अन्यत्र अन्यत्र pos=i
रज्यते रञ्ज् pos=v,p=3,n=s,l=lat