Original

चर्मण्युत्पाटिते यस्माद् भयमुत्पद्यते महत् कथं ज्ञात्वापि तत्रैव पुनरुत्पद्यते रतिः ॥

Segmented

चर्मणि उत्पाटिते यस्माद् भयम् उत्पद्यते महत् कथम् ज्ञात्वा अपि तत्र एव पुनः उत्पद्यते रतिः

Analysis

Word Lemma Parse
चर्मणि चर्मन् pos=n,g=n,c=7,n=s
उत्पाटिते उत्पाटय् pos=va,g=n,c=7,n=s,f=part
यस्माद् यद् pos=n,g=n,c=5,n=s
भयम् भय pos=n,g=n,c=1,n=s
उत्पद्यते उत्पद् pos=v,p=3,n=s,l=lat
महत् महत् pos=a,g=n,c=1,n=s
कथम् कथम् pos=i
ज्ञात्वा ज्ञा pos=vi
अपि अपि pos=i
तत्र तत्र pos=i
एव एव pos=i
पुनः पुनर् pos=i
उत्पद्यते उत्पद् pos=v,p=3,n=s,l=lat
रतिः रति pos=n,g=f,c=1,n=s