Original

कर्पूरादिषु हृद्येषु शाल्यन्नव्यञ्जनेषु वा मुखक्षिप्तविसृष्टेषु भूमिरप्यशुचिर्मता ॥

Segmented

कर्पूर-आदिषु हृद्येषु शाल्यन्न-व्यञ्जनेषु वा मुख-क्षिप्त-विसृष्टेषु भूमिः अपि अशुचिः मता

Analysis

Word Lemma Parse
कर्पूर कर्पूर pos=n,comp=y
आदिषु आदि pos=n,g=m,c=7,n=p
हृद्येषु हृद्य pos=a,g=m,c=7,n=p
शाल्यन्न शाल्यन्न pos=n,comp=y
व्यञ्जनेषु व्यञ्जन pos=n,g=n,c=7,n=p
वा वा pos=i
मुख मुख pos=n,comp=y
क्षिप्त क्षिप् pos=va,comp=y,f=part
विसृष्टेषु विसृज् pos=va,g=n,c=7,n=p,f=part
भूमिः भूमि pos=n,g=f,c=1,n=s
अपि अपि pos=i
अशुचिः अशुचि pos=a,g=f,c=1,n=s
मता मन् pos=va,g=f,c=1,n=s,f=part