Original

न केवलममेध्यत्वम् आत्मीयं न जुगुप्ससि अमेध्यभाण्डानपरान् गूथघस्मर वाञ्छसि ॥

Segmented

न केवलम् अमेध्यत्वम् आत्मीयम् न जुगुप्ससि अमेध्य-भाण्डान् अपरान् गूथ-घस्मरैः वाञ्छसि

Analysis

Word Lemma Parse
pos=i
केवलम् केवल pos=a,g=n,c=2,n=s
अमेध्यत्वम् अमेध्यत्व pos=n,g=n,c=2,n=s
आत्मीयम् आत्मीय pos=a,g=n,c=2,n=s
pos=i
जुगुप्ससि जुगुप्स् pos=v,p=2,n=s,l=lat
अमेध्य अमेध्य pos=n,comp=y
भाण्डान् भाण्ड pos=n,g=m,c=2,n=p
अपरान् अपर pos=n,g=m,c=2,n=p
गूथ गूथ pos=n,comp=y
घस्मरैः घस्मर pos=a,g=m,c=8,n=s
वाञ्छसि वाञ्छ् pos=v,p=2,n=s,l=lat