Original

अमेध्यभवमल्पत्वान् न वाञ्छस्यशुचिं कृमिम् बह्वमेध्यमयं कायम् अमेध्यजमपीच्छसि ॥

Segmented

अमेध्य-भवम् अल्पत्वान् न वाञ्छसि अशुचिम् कृमिम् बहु-अमेध्य-मयम् कायम् अमेध्य-जम् अपि इच्छसि

Analysis

Word Lemma Parse
अमेध्य अमेध्य pos=n,comp=y
भवम् भव pos=n,g=m,c=2,n=s
अल्पत्वान् अल्पत्व pos=n,g=n,c=5,n=s
pos=i
वाञ्छसि वाञ्छ् pos=v,p=2,n=s,l=lat
अशुचिम् अशुचि pos=a,g=m,c=2,n=s
कृमिम् कृमि pos=n,g=m,c=2,n=s
बहु बहु pos=a,comp=y
अमेध्य अमेध्य pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s
कायम् काय pos=n,g=m,c=2,n=s
अमेध्य अमेध्य pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
अपि अपि pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat