Original

अपश्यन्नरतिं याति समाधौ न च तिष्ठति न च तृप्यति दृष्ट्वापि पूर्ववद् बाध्यते तृषा ॥

Segmented

अपश्यन् अरतिम् याति समाधौ न च तिष्ठति न च तृप्यति दृष्ट्वा अपि पूर्ववद् बाध्यते तृषा

Analysis

Word Lemma Parse
अपश्यन् अपश्यत् pos=a,g=m,c=1,n=s
अरतिम् अरति pos=n,g=f,c=2,n=s
याति या pos=v,p=3,n=s,l=lat
समाधौ समाधि pos=n,g=m,c=7,n=s
pos=i
pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat
pos=i
pos=i
तृप्यति तृप् pos=v,p=3,n=s,l=lat
दृष्ट्वा दृश् pos=vi
अपि अपि pos=i
पूर्ववद् पूर्ववत् pos=i
बाध्यते बाध् pos=v,p=3,n=s,l=lat
तृषा तृषा pos=n,g=f,c=1,n=s