Original

यदि ते नाशुचौ रागः कस्मादालिङ्गसे परम् अमेध्यक्षेत्रसंभूतं तद्बीजं तेन वर्धितम् ॥

Segmented

यदि ते न अशुचौ रागः कस्माद् आलिङ्गसे परम् अमेध्य-क्षेत्र-सम्भूतम् तद्-बीजम् तेन वर्धितम्

Analysis

Word Lemma Parse
यदि यदि pos=i
ते त्वद् pos=n,g=,c=4,n=s
pos=i
अशुचौ अशुचि pos=a,g=m,c=7,n=s
रागः राग pos=n,g=m,c=1,n=s
कस्माद् pos=n,g=n,c=5,n=s
आलिङ्गसे आलिङ्ग् pos=v,p=2,n=s,l=lat
परम् पर pos=n,g=m,c=2,n=s
अमेध्य अमेध्य pos=n,comp=y
क्षेत्र क्षेत्र pos=n,comp=y
सम्भूतम् सम्भू pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,comp=y
बीजम् बीज pos=n,g=n,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
वर्धितम् वर्धय् pos=va,g=n,c=1,n=s,f=part