Original

मृदाद्यमेध्यलिप्तत्वाद् यदि न स्प्रष्टुमिच्छसि यतस्तन्निर्गतं कायात् तं स्प्रष्टुं कथमिच्छसि ॥

Segmented

मृद्-आदि-अमेध्य-लिप्त-त्वात् यदि न स्प्रष्टुम् इच्छसि यतस् तन् निर्गतम् कायतः तम् स्प्रष्टुम् कथम् इच्छसि

Analysis

Word Lemma Parse
मृद् मृद् pos=n,comp=y
आदि आदि pos=n,comp=y
अमेध्य अमेध्य pos=n,comp=y
लिप्त लिप् pos=va,comp=y,f=part
त्वात् त्व pos=n,g=n,c=5,n=s
यदि यदि pos=i
pos=i
स्प्रष्टुम् स्पृश् pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat
यतस् यतस् pos=i
तन् तद् pos=n,g=n,c=1,n=s
निर्गतम् निर्गम् pos=va,g=n,c=1,n=s,f=part
कायतः काय pos=n,g=m,c=5,n=s
तम् तद् pos=n,g=m,c=2,n=s
स्प्रष्टुम् स्पृश् pos=vi
कथम् कथम् pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat