Original

विघनार्कांशुविकचं मुक्त्वा तरुणपङ्कजम् अमेध्यशौण्डचित्तस्य का रतिर्गूथपञ्जरे ॥

Segmented

विघन-अर्क-अंशु-विकचम् मुक्त्वा तरुण-पङ्कजम् अमेध्य-शौण्ड-चित्तस्य का रतिः गूथ-पञ्जरे

Analysis

Word Lemma Parse
विघन विघन pos=a,comp=y
अर्क अर्क pos=n,comp=y
अंशु अंशु pos=n,comp=y
विकचम् विकच pos=a,g=n,c=2,n=s
मुक्त्वा मुच् pos=vi
तरुण तरुण pos=a,comp=y
पङ्कजम् पङ्कज pos=n,g=n,c=2,n=s
अमेध्य अमेध्य pos=n,comp=y
शौण्ड शौण्ड pos=a,comp=y
चित्तस्य चित्त pos=n,g=n,c=6,n=s
का pos=n,g=f,c=1,n=s
रतिः रति pos=n,g=f,c=1,n=s
गूथ गूथ pos=n,comp=y
पञ्जरे पञ्जर pos=n,g=n,c=7,n=s