Original

नामेध्यमयमन्यस्य कायं वेत्सीत्यनद्भुतम् स्वामेध्यमयमेव त्वं तं नावैषीति विस्मयः ॥

Segmented

न अमेध्य-मयम् अन्यस्य कायम् वेत्सि इति अनद्भुतम् स्व-अमेध्य-मयम् एव त्वम् तम् न अवैषि इति विस्मयः

Analysis

Word Lemma Parse
pos=i
अमेध्य अमेध्य pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s
अन्यस्य अन्य pos=n,g=m,c=6,n=s
कायम् काय pos=n,g=m,c=2,n=s
वेत्सि विद् pos=v,p=2,n=s,l=lat
इति इति pos=i
अनद्भुतम् अनद्भुत pos=a,g=n,c=1,n=s
स्व स्व pos=a,comp=y
अमेध्य अमेध्य pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s
एव एव pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
अवैषि अवे pos=v,p=2,n=s,l=lat
इति इति pos=i
विस्मयः विस्मय pos=n,g=m,c=1,n=s