Original

यदिच्छसि न तच्चित्तं द्रष्टुं स्प्रष्टुं च शक्यते यच्च शक्यं न तद्वेत्ति किं तदालिङ्गसे मुधा ॥

Segmented

यत् इच्छसि न तच् चित्तम् द्रष्टुम् स्प्रष्टुम् च शक्यते यच् च शक्यम् न तत् वेत्ति किम् तद् आलिङ्गसे मुधा

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat
pos=i
तच् तद् pos=n,g=n,c=1,n=s
चित्तम् चित्त pos=n,g=n,c=1,n=s
द्रष्टुम् दृश् pos=vi
स्प्रष्टुम् स्पृश् pos=vi
pos=i
शक्यते शक् pos=v,p=3,n=s,l=lat
यच् यद् pos=n,g=n,c=1,n=s
pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
pos=i
तत् तद् pos=n,g=n,c=2,n=s
वेत्ति विद् pos=v,p=3,n=s,l=lat
किम् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
आलिङ्गसे आलिङ्ग् pos=v,p=2,n=s,l=lat
मुधा मुधा pos=i