Original

मांसप्रियो ऽहमस्येति द्रष्टुं स्प्रष्टुं च वाञ्छसि अचेतनं स्वभावेन मांसं त्वं कथमिच्छसि ॥

Segmented

मांस-प्रियः अहम् अस्य इति द्रष्टुम् स्प्रष्टुम् च वाञ्छसि अचेतनम् स्वभावेन मांसम् त्वम् कथम् इच्छसि

Analysis

Word Lemma Parse
मांस मांस pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
इति इति pos=i
द्रष्टुम् दृश् pos=vi
स्प्रष्टुम् स्पृश् pos=vi
pos=i
वाञ्छसि वाञ्छ् pos=v,p=2,n=s,l=lat
अचेतनम् अचेतन pos=a,g=n,c=1,n=s
स्वभावेन स्वभाव pos=n,g=m,c=3,n=s
मांसम् मांस pos=n,g=n,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
कथम् कथम् pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat