Original

स्वमेव बह्वमेध्यं ते तेनैव धृतिमाचर अमेध्यभस्त्रामपरां गूथघस्मर विस्मर ॥

Segmented

स्वम् एव बहु-अमेध्यम् ते तेन एव धृतिम् आचर अमेध्य-भस्त्राम् अपराम् गूथ-घस्मरैः विस्मर

Analysis

Word Lemma Parse
स्वम् स्व pos=a,g=n,c=1,n=s
एव एव pos=i
बहु बहु pos=a,comp=y
अमेध्यम् अमेध्य pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
तेन तद् pos=n,g=n,c=3,n=s
एव एव pos=i
धृतिम् धृति pos=n,g=f,c=2,n=s
आचर आचर् pos=v,p=2,n=s,l=lot
अमेध्य अमेध्य pos=n,comp=y
भस्त्राम् भस्त्रा pos=n,g=f,c=2,n=s
अपराम् अपर pos=n,g=f,c=2,n=s
गूथ गूथ pos=n,comp=y
घस्मरैः घस्मर pos=a,g=m,c=8,n=s
विस्मर विस्मृ pos=v,p=2,n=s,l=lot