Original

यदि ते नाशुचौ रागः कस्मादालिङ्गसे ऽपरम् मांसकर्दमसंलिप्तं स्नायुबद्धास्थिपञ्जरम् ॥

Segmented

यदि ते न अशुचौ रागः कस्माद् आलिङ्गसे ऽपरम् मांस-कर्दम-संलिप्तम् स्नायु-बद्ध-अस्थिपञ्जरम्

Analysis

Word Lemma Parse
यदि यदि pos=i
ते त्वद् pos=n,g=,c=4,n=s
pos=i
अशुचौ अशुचि pos=a,g=m,c=7,n=s
रागः राग pos=n,g=m,c=1,n=s
कस्माद् pos=n,g=n,c=5,n=s
आलिङ्गसे आलिङ्ग् pos=v,p=2,n=s,l=lat
ऽपरम् अपर pos=n,g=m,c=2,n=s
मांस मांस pos=n,comp=y
कर्दम कर्दम pos=n,comp=y
संलिप्तम् संलिप् pos=va,g=m,c=2,n=s,f=part
स्नायु स्नायु pos=n,comp=y
बद्ध बन्ध् pos=va,comp=y,f=part
अस्थिपञ्जरम् अस्थिपञ्जर pos=n,g=m,c=2,n=s