Original

यत्र च्छन्ने ऽप्ययं रागस् तदच्छन्नं किमप्रियम् न चेत्प्रयोजनं तेन कस्माच्छन्नं विमृद्यते ॥

Segmented

यत्र छन्ने अपि अयम् रागः तद्-अच्छन्नम् किम् अप्रियम् न चेद् प्रयोजनम् तेन कस्मात् छन्नम् विमृद्यते

Analysis

Word Lemma Parse
यत्र यत्र pos=i
छन्ने छद् pos=va,g=m,c=7,n=s,f=part
अपि अपि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
रागः राग pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
अच्छन्नम् अच्छन्न pos=a,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
अप्रियम् अप्रिय pos=a,g=n,c=1,n=s
pos=i
चेद् चेद् pos=i
प्रयोजनम् प्रयोजन pos=n,g=n,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
कस्मात् pos=n,g=n,c=5,n=s
छन्नम् छद् pos=va,g=n,c=1,n=s,f=part
विमृद्यते विमृद् pos=v,p=3,n=s,l=lat