Original

तूलगर्भैर्मृदुस्पर्शै रमन्ते नोपधानकैः दुर्गन्धं न स्रवन्तीति कामिनो ऽमेध्यमोहिताः ॥

Segmented

तूल-गर्भैः मृदुस्पर्शै न उपधानकैः दुर्गन्धम् न स्रवन्ति इति कामिन् अमेध्य-मोहितः

Analysis

Word Lemma Parse
तूल तूल pos=n,comp=y
गर्भैः गर्भ pos=n,g=m,c=3,n=p
मृदुस्पर्शै रम् pos=v,p=3,n=p,l=lat
pos=i
उपधानकैः उपधानक pos=n,g=n,c=3,n=p
दुर्गन्धम् दुर्गन्ध pos=n,g=m,c=2,n=s
pos=i
स्रवन्ति स्रु pos=v,p=3,n=p,l=lat
इति इति pos=i
कामिन् कामिन् pos=n,g=m,c=1,n=p
अमेध्य अमेध्य pos=n,comp=y
मोहितः मोहय् pos=va,g=m,c=1,n=s,f=part