Original

कस्यानित्येष्वनित्यस्य स्नेहो भवितुमर्हति येन जन्मसहस्राणि द्रष्टव्यो न पुनः प्रियः ॥

Segmented

कस्य अनित्येषु अनित्यस्य स्नेहो भवितुम् अर्हति येन जन्म-सहस्राणि द्रष्टव्यो न पुनः प्रियः

Analysis

Word Lemma Parse
कस्य pos=n,g=m,c=6,n=s
अनित्येषु अनित्य pos=a,g=n,c=7,n=p
अनित्यस्य अनित्य pos=a,g=m,c=6,n=s
स्नेहो स्नेह pos=n,g=m,c=1,n=s
भवितुम् भू pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
येन यद् pos=n,g=n,c=3,n=s
जन्म जन्मन् pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
द्रष्टव्यो दृश् pos=va,g=m,c=1,n=s,f=krtya
pos=i
पुनः पुनर् pos=i
प्रियः प्रिय pos=a,g=m,c=1,n=s