Original

एकस्मादशनादेषां लालामेध्यं च जायते तत्रामेध्यमनिष्टं ते लालापानं कथं प्रियम् ॥

Segmented

एकस्मात् अशनात् एषाम् लाला-अमेध्यम् च जायते तत्र अमेध्यम् अनिष्टम् ते लाला-पानम् कथम् प्रियम्

Analysis

Word Lemma Parse
एकस्मात् एक pos=n,g=n,c=5,n=s
अशनात् अशन pos=n,g=n,c=5,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
लाला लाला pos=n,comp=y
अमेध्यम् अमेध्य pos=n,g=n,c=1,n=s
pos=i
जायते जन् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
अमेध्यम् अमेध्य pos=n,g=n,c=1,n=s
अनिष्टम् अनिष्ट pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
लाला लाला pos=n,comp=y
पानम् पान pos=n,g=n,c=1,n=s
कथम् कथम् pos=i
प्रियम् प्रिय pos=a,g=n,c=1,n=s