Original

निश्चलादपि ते त्रासः कङ्कालादेवमीक्षितात् वेताडेनेव केनापि चाल्यमानाद् भयं न किम् ॥

Segmented

निश्चलात् अपि ते त्रासः कङ्कालात् एवम् ईक्षितात् वेतालेन इव केन अपि चाल्यमानाद् भयम् न किम्

Analysis

Word Lemma Parse
निश्चलात् निश्चल pos=a,g=m,c=5,n=s
अपि अपि pos=i
ते त्वद् pos=n,g=,c=4,n=s
त्रासः त्रास pos=n,g=m,c=1,n=s
कङ्कालात् कङ्काल pos=n,g=m,c=5,n=s
एवम् एवम् pos=i
ईक्षितात् ईक्ष् pos=va,g=m,c=5,n=s,f=part
वेतालेन वेताल pos=n,g=m,c=3,n=s
इव इव pos=i
केन pos=n,g=m,c=3,n=s
अपि अपि pos=i
चाल्यमानाद् चालय् pos=va,g=n,c=5,n=s,f=part
भयम् भय pos=n,g=n,c=1,n=s
pos=i
किम् pos=n,g=n,c=1,n=s