Original

मांसोच्छ्रयमिमं दृष्ट्वा गृध्रैरन्यैश्च भक्षितम् आहारः पूज्यते ऽन्येषां स्रक्चन्दनविभूषणैः ॥

Segmented

मांस-उच्छ्रयम् इमम् दृष्ट्वा गृध्रैः अन्यैः च भक्षितम् आहारः पूज्यते अन्येषाम् स्रज्-चन्दन-विभूषणैः

Analysis

Word Lemma Parse
मांस मांस pos=n,comp=y
उच्छ्रयम् उच्छ्रय pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
गृध्रैः गृध्र pos=n,g=m,c=3,n=p
अन्यैः अन्य pos=n,g=m,c=3,n=p
pos=i
भक्षितम् भक्षय् pos=va,g=m,c=2,n=s,f=part
आहारः आहार pos=n,g=m,c=1,n=s
पूज्यते पूजय् pos=v,p=3,n=s,l=lat
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
स्रज् स्रज् pos=n,comp=y
चन्दन चन्दन pos=n,comp=y
विभूषणैः विभूषण pos=n,g=n,c=3,n=p