Original

परचक्षुर्निपातेभ्यो ऽप्यासीद्यत्परिरक्षितम् तदद्य भक्षितं यावत् किमीर्ष्यालो न रक्षसि ॥

Segmented

पर-चक्षुः-निपातेभ्यः ऽप्य् आसीद् यत् परिरक्षितम् तत् अद्य भक्षितम् यावत् किम् ईर्ष्यालो न रक्षसि

Analysis

Word Lemma Parse
पर पर pos=n,comp=y
चक्षुः चक्षुस् pos=n,comp=y
निपातेभ्यः निपात pos=n,g=m,c=5,n=p
ऽप्य् अपि pos=i
आसीद् अस् pos=v,p=3,n=s,l=lan
यत् यद् pos=n,g=n,c=1,n=s
परिरक्षितम् परिरक्ष् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
अद्य अद्य pos=i
भक्षितम् भक्षय् pos=va,g=n,c=1,n=s,f=part
यावत् यावत् pos=i
किम् pos=n,g=n,c=1,n=s
ईर्ष्यालो ईर्ष्यालु pos=a,g=m,c=8,n=s
pos=i
रक्षसि रक्ष् pos=v,p=2,n=s,l=lat