Original

तान्येवास्थीनि नान्यानि स्वाधीनान्यममानि च प्रकामं संपरिष्वज्य किं न गच्छसि निर्वृतिम् ॥

Segmented

तानि एव अस्थीनि न अन्यानि स्वाधीनानि अममानि च प्रकामम् सम्परिष्वज्य किम् न गच्छसि निर्वृतिम्

Analysis

Word Lemma Parse
तानि तद् pos=n,g=n,c=1,n=p
एव एव pos=i
अस्थीनि अस्थि pos=n,g=n,c=1,n=p
pos=i
अन्यानि अन्य pos=n,g=n,c=1,n=p
स्वाधीनानि स्वाधीन pos=a,g=n,c=1,n=p
अममानि अमम pos=a,g=n,c=1,n=p
pos=i
प्रकामम् प्रकाम pos=n,g=m,c=2,n=s
सम्परिष्वज्य सम्परिष्वज् pos=vi
किम् pos=n,g=n,c=2,n=s
pos=i
गच्छसि गम् pos=v,p=2,n=s,l=lat
निर्वृतिम् निर्वृति pos=n,g=f,c=2,n=s