Original

प्रक्षिप्तश्च भये ऽप्यात्मा द्रविणं च व्ययीकृतम् यान्येव च परिष्वज्य वभूवोत्तमनिर्वृताः ॥

Segmented

प्रक्षिप्तवान् च भये अपि आत्मा द्रविणम् च व्ययीकृतम् यानि एव च परिष्वज्य बभूव उत्तम-निर्वृताः

Analysis

Word Lemma Parse
प्रक्षिप्तवान् प्रक्षिप् pos=va,g=m,c=1,n=s,f=part
pos=i
भये भय pos=n,g=n,c=7,n=s
अपि अपि pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
द्रविणम् द्रविण pos=n,g=n,c=1,n=s
pos=i
व्ययीकृतम् व्ययीकृ pos=va,g=n,c=1,n=s,f=part
यानि यद् pos=n,g=n,c=2,n=p
एव एव pos=i
pos=i
परिष्वज्य परिष्वज् pos=vi
बभूव भू pos=v,p=3,n=s,l=lit
उत्तम उत्तम pos=a,comp=y
निर्वृताः निर्वृ pos=va,g=m,c=1,n=p,f=part