Original

शमथेन विपश्यनासुयुक्तः कुरुते क्लेशविनाशमित्यवेत्य शमथः प्रथमं गवेषणीयः स च लोके निरपेक्षयाभिरत्या ॥

Segmented

शमथेन विपश्यनासु युक्तः कुरुते क्लेश-विनाशम् इति अवेत्य शमथः प्रथमम् गवेषणीयः स च लोके निरपेक्षया अभिरत्या

Analysis

Word Lemma Parse
शमथेन शमथ pos=n,g=m,c=3,n=s
विपश्यनासु विपश्यना pos=n,g=f,c=7,n=p
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
कुरुते कृ pos=v,p=3,n=s,l=lat
क्लेश क्लेश pos=n,comp=y
विनाशम् विनाश pos=n,g=m,c=2,n=s
इति इति pos=i
अवेत्य अवे pos=vi
शमथः शमथ pos=n,g=m,c=1,n=s
प्रथमम् प्रथम pos=a,g=n,c=2,n=s
गवेषणीयः गवेषणीय pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
लोके लोक pos=n,g=m,c=7,n=s
निरपेक्षया निरपेक्षा pos=n,g=f,c=3,n=s
अभिरत्या अभिरति pos=n,g=f,c=3,n=s