Original

सर्वान्यचिन्तानिर्मुक्तः स्वचित्तैकाग्रमानसः समाधानाय चित्तस्य प्रयतिष्ये दमाय च ॥

Segmented

सर्व-अन्य-चिन्ता-निर्मुक्तः स्व-चित्त-एकाग्र-मानसः समाधानाय चित्तस्य प्रयतिष्ये दमाय च

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
अन्य अन्य pos=n,comp=y
चिन्ता चिन्ता pos=n,comp=y
निर्मुक्तः निर्मुच् pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
चित्त चित्त pos=n,comp=y
एकाग्र एकाग्र pos=a,comp=y
मानसः मानस pos=n,g=m,c=1,n=s
समाधानाय समाधान pos=n,g=n,c=4,n=s
चित्तस्य चित्त pos=n,g=n,c=6,n=s
प्रयतिष्ये प्रयत् pos=v,p=1,n=s,l=lrt
दमाय दम pos=n,g=m,c=4,n=s
pos=i