Original

न चान्तिकचराः केचिच् छोचन्तः कुर्वते व्यथाम् बुद्धाद्यनुस्मृतिं चास्य विक्षिपन्ति न केचन ॥

Segmented

न च अन्तिक-चराः केचिद् शोचन्तः कुर्वते व्यथाम् बुद्ध-आदि-अनुस्मृतिम् च अस्य विक्षिपन्ति न केचन

Analysis

Word Lemma Parse
pos=i
pos=i
अन्तिक अन्तिक pos=n,comp=y
चराः चर pos=a,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
शोचन्तः शुच् pos=va,g=m,c=1,n=p,f=part
कुर्वते कृ pos=v,p=3,n=p,l=lat
व्यथाम् व्यथा pos=n,g=f,c=2,n=s
बुद्ध बुद्ध pos=n,comp=y
आदि आदि pos=n,comp=y
अनुस्मृतिम् अनुस्मृति pos=n,g=f,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
विक्षिपन्ति विक्षिप् pos=v,p=3,n=p,l=lat
pos=i
केचन कश्चन pos=n,g=m,c=1,n=p