Original

चतुर्भिः पुरुषैर्यावत् स न निर्धार्यते ततः आशोच्यमानो लोकेन तावदेव वनं व्रजेत् ॥

Segmented

चतुर्भिः पुरुषैः यावत् स न निर्धार्यते ततः लोकेन तावत् एव वनम् व्रजेत्

Analysis

Word Lemma Parse
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
पुरुषैः पुरुष pos=n,g=m,c=3,n=p
यावत् यावत् pos=i
तद् pos=n,g=m,c=1,n=s
pos=i
निर्धार्यते निर्धारय् pos=v,p=3,n=s,l=lat
ततः ततस् pos=i
लोकेन लोक pos=n,g=m,c=3,n=s
तावत् तावत् pos=i
एव एव pos=i
वनम् वन pos=n,g=n,c=2,n=s
व्रजेत् व्रज् pos=v,p=3,n=s,l=vidhilin