Original

एक उत्पद्यते जन्तुर् म्रियते चैक एव हि नान्यस्य तद्व्यथाभागः किं प्रियैर्विघ्नकारकैः ॥

Segmented

एक उत्पद्यते जन्तुः म्रियते च एकः एव हि न अन्यस्य तद्-व्यथा-भागः किम् प्रियैः विघ्न-कारक

Analysis

Word Lemma Parse
एक एक pos=n,g=m,c=1,n=s
उत्पद्यते उत्पद् pos=v,p=3,n=s,l=lat
जन्तुः जन्तु pos=n,g=m,c=1,n=s
म्रियते मृ pos=v,p=3,n=s,l=lat
pos=i
एकः एक pos=n,g=m,c=1,n=s
एव एव pos=i
हि हि pos=i
pos=i
अन्यस्य अन्य pos=n,g=m,c=6,n=s
तद् तद् pos=n,comp=y
व्यथा व्यथा pos=n,comp=y
भागः भाग pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=1,n=s
प्रियैः प्रिय pos=a,g=m,c=3,n=p
विघ्न विघ्न pos=n,comp=y
कारक कारक pos=a,g=,c=3,n=p