Original

कायभूमिं निजां गत्वा कङ्कालैरपरैः सह स्वकायं तुलयिष्यामि कदा शतनधर्मिणम् ॥

Segmented

काय-भूमिम् निजाम् गत्वा कङ्कालैः अपरैः सह स्व-कायम् तुलयिष्यामि कदा शतन-धर्मिणम्

Analysis

Word Lemma Parse
काय काय pos=n,comp=y
भूमिम् भूमि pos=n,g=f,c=2,n=s
निजाम् निज pos=a,g=f,c=2,n=s
गत्वा गम् pos=vi
कङ्कालैः कङ्काल pos=n,g=m,c=3,n=p
अपरैः अपर pos=n,g=m,c=3,n=p
सह सह pos=i
स्व स्व pos=a,comp=y
कायम् काय pos=n,g=m,c=2,n=s
तुलयिष्यामि तुलय् pos=v,p=1,n=s,l=lrt
कदा कदा pos=i
शतन शतन pos=n,comp=y
धर्मिणम् धर्मिन् pos=a,g=m,c=2,n=s