Original

स्नेहान्न त्यज्यते लोको लाभादिषु च तृष्णया तस्मादेतत्परित्यागे विद्वानेवं विभावयेत् ॥

Segmented

स्नेहान् न त्यज्यते लोको लाभ-आदिषु च तृष्णया तस्मात् एतद्-परित्यागे विद्वान् एवम् विभावयेत्

Analysis

Word Lemma Parse
स्नेहान् स्नेह pos=n,g=m,c=5,n=s
pos=i
त्यज्यते त्यज् pos=v,p=3,n=s,l=lat
लोको लोक pos=n,g=m,c=1,n=s
लाभ लाभ pos=n,comp=y
आदिषु आदि pos=n,g=m,c=7,n=p
pos=i
तृष्णया तृष्णा pos=n,g=f,c=3,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
एतद् एतद् pos=n,comp=y
परित्यागे परित्याग pos=n,g=m,c=7,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
एवम् एवम् pos=i
विभावयेत् विभावय् pos=v,p=3,n=s,l=vidhilin