Original

मृत्पात्रमात्रविभवश् चौरासंभोगचीवरः निर्भयो विहरिष्यामि कदा कायमगोपयन् ॥

Segmented

मृद्-पात्र-मात्र-विभवः चौर-असंभोग-चीवरः निर्भयो विहरिष्यामि कदा कायम् अगोपयन्

Analysis

Word Lemma Parse
मृद् मृद् pos=n,comp=y
पात्र पात्र pos=n,comp=y
मात्र मात्र pos=n,comp=y
विभवः विभव pos=n,g=m,c=1,n=s
चौर चौर pos=n,comp=y
असंभोग असंभोग pos=n,comp=y
चीवरः चीवर pos=n,g=m,c=1,n=s
निर्भयो निर्भय pos=a,g=m,c=1,n=s
विहरिष्यामि विहृ pos=v,p=1,n=s,l=lrt
कदा कदा pos=i
कायम् काय pos=n,g=m,c=2,n=s
अगोपयन् अगोपयत् pos=a,g=m,c=1,n=s