Original

अममेषु प्रदेशेषु विस्तीर्णेषु स्वभावतः स्वच्छन्दचार्यनिलयो विहरिष्याम्यहं कदा ॥

Segmented

अममेषु प्रदेशेषु विस्तीर्णेषु स्वभावतः स्वच्छन्द-चारय्-निलयः विहरिष्यामि अहम् कदा

Analysis

Word Lemma Parse
अममेषु अमम pos=a,g=m,c=7,n=p
प्रदेशेषु प्रदेश pos=n,g=m,c=7,n=p
विस्तीर्णेषु विस्तृ pos=va,g=m,c=7,n=p,f=part
स्वभावतः स्वभाव pos=n,g=m,c=5,n=s
स्वच्छन्द स्वच्छन्द pos=a,comp=y
चारय् चारय् pos=va,comp=y,f=krtya
निलयः निलय pos=n,g=m,c=1,n=s
विहरिष्यामि विहृ pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
कदा कदा pos=i